Original

तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् ।मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम् ॥ १९ ॥

Segmented

तनुम् स्पर्शे तथा सक्ताम् वायुम् नभसि च आश्रितम् मोहम् तमसि संसक्तम् लोभम् अर्थेषु संश्रितम्

Analysis

Word Lemma Parse
तनुम् तनु pos=n,g=f,c=2,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
तथा तथा pos=i
सक्ताम् सञ्ज् pos=va,g=f,c=2,n=s,f=part
वायुम् वायु pos=n,g=m,c=2,n=s
नभसि नभस् pos=n,g=n,c=7,n=s
pos=i
आश्रितम् आश्रि pos=va,g=m,c=2,n=s,f=part
मोहम् मोह pos=n,g=m,c=2,n=s
तमसि तमस् pos=n,g=n,c=7,n=s
संसक्तम् संसञ्ज् pos=va,g=m,c=2,n=s,f=part
लोभम् लोभ pos=n,g=m,c=2,n=s
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
संश्रितम् संश्रि pos=va,g=m,c=2,n=s,f=part