Original

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च ॥ १८ ॥

Segmented

रूपेण दृष्टिम् संयुक्ताम् घ्राणम् गन्ध-गुणेन च शब्दे सक्तम् तथा श्रोत्रम् जिह्वाम् रस-गुणेषु च

Analysis

Word Lemma Parse
रूपेण रूप pos=n,g=n,c=3,n=s
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
संयुक्ताम् संयुज् pos=va,g=f,c=2,n=s,f=part
घ्राणम् घ्राण pos=n,g=n,c=2,n=s
गन्ध गन्ध pos=n,comp=y
गुणेन गुण pos=n,g=m,c=3,n=s
pos=i
शब्दे शब्द pos=n,g=m,c=7,n=s
सक्तम् सञ्ज् pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
रस रस pos=n,comp=y
गुणेषु गुण pos=n,g=m,c=7,n=p
pos=i