Original

द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः ।मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा ॥ १६ ॥

Segmented

द्विगुणम् च रजो ज्ञात्वा सत्त्वम् एकगुणम् पुनः मार्गम् विज्ञाय तत्त्वेन प्रलये प्रेक्षणम् तथा

Analysis

Word Lemma Parse
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
pos=i
रजो रजस् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
एकगुणम् एकगुण pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
मार्गम् मार्ग pos=n,g=m,c=2,n=s
विज्ञाय विज्ञा pos=vi
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
प्रलये प्रलय pos=n,g=m,c=7,n=s
प्रेक्षणम् प्रेक्षण pos=n,g=n,c=2,n=s
तथा तथा pos=i