Original

षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा ।बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत् ॥ १५ ॥

Segmented

षड्गुणम् च नभो ज्ञात्वा मनः पञ्चगुणम् तथा बुद्धिम् चतुर्गुणाम् ज्ञात्वा तमः च त्रिगुणम् महत्

Analysis

Word Lemma Parse
षड्गुणम् षड्गुण pos=a,g=n,c=2,n=s
pos=i
नभो नभस् pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
पञ्चगुणम् पञ्चगुण pos=a,g=n,c=2,n=s
तथा तथा pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
चतुर्गुणाम् चतुर्गुण pos=a,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
त्रिगुणम् त्रिगुण pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s