Original

सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ।तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ॥ १४ ॥

Segmented

सत्त्वम् दशगुणम् ज्ञात्वा रजो नवगुणम् तथा तमः च अष्टगुणम् ज्ञात्वा बुद्धिम् सप्तगुणाम् तथा

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
दशगुणम् दशगुण pos=a,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
रजो रजस् pos=n,g=n,c=2,n=s
नवगुणम् नवगुण pos=a,g=n,c=2,n=s
तथा तथा pos=i
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
अष्टगुणम् अष्टगुण pos=a,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
सप्तगुणाम् सप्तगुण pos=a,g=f,c=2,n=s
तथा तथा pos=i