Original

ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप ।सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ॥ १३ ॥

Segmented

ज्ञान-योगे च ये दोषा गुणा योगे च ये नृप साङ्ख्य-ज्ञाने च ये दोषाः तथा एव च गुणा नृप

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
योगे योग pos=n,g=m,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
योगे योग pos=n,g=m,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
साङ्ख्य सांख्य pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
दोषाः दोष pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
गुणा गुण pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s