Original

स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत ।वेदवादे च ये दोषा गुणा ये चापि वैदिकाः ॥ १२ ॥

Segmented

स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वान् च भारत वेद-वादे च ये दोषा गुणा ये च अपि वैदिकाः

Analysis

Word Lemma Parse
स्वर्गस्य स्वर्ग pos=n,g=m,c=6,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
वेद वेद pos=n,comp=y
वादे वाद pos=n,g=m,c=7,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
दोषा दोष pos=n,g=m,c=1,n=p
गुणा गुण pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
वैदिकाः वैदिक pos=a,g=m,c=1,n=p