Original

एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम् ।स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः ॥ ११० ॥

Segmented

एतत् मया उक्तम् नरदेव तत्त्वम् नारायणो विश्वम् इदम् पुराणम् स सर्ग-काले च करोति सर्गम् संहार-काले च तद् अत्ति भूयः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
नरदेव नरदेव pos=n,g=m,c=8,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्ग सर्ग pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
सर्गम् सर्ग pos=n,g=m,c=2,n=s
संहार संहार pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अत्ति अद् pos=v,p=3,n=s,l=lat
भूयः भूयस् pos=i