Original

प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् ।तिर्यक्च पततां दुःखं पततां नरके च यत् ॥ ११ ॥

Segmented

प्राप्ते काले च यद् दुःखम् पतताम् विषय-एषिणाम् तिर्यक् च पतताम् दुःखम् पतताम् नरके च यत्

Analysis

Word Lemma Parse
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
pos=i
यद् यद् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
विषय विषय pos=n,comp=y
एषिणाम् एषिन् pos=a,g=m,c=6,n=p
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
pos=i
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
दुःखम् दुःख pos=n,g=n,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
नरके नरक pos=n,g=m,c=7,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s