Original

सांख्यं विशालं परमं पुराणं महार्णवं विमलमुदारकान्तम् ।कृत्स्नं च सांख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम् ॥ १०९ ॥

Segmented

सांख्यम् विशालम् परमम् पुराणम् महा-अर्णवम् विमलम् उदार-कान्तम् कृत्स्नम् च सांख्यम् नृपते महात्मा नारायणो धारयते ऽप्रमेयम्

Analysis

Word Lemma Parse
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
विशालम् विशाल pos=a,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
पुराणम् पुराण pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
विमलम् विमल pos=a,g=n,c=2,n=s
उदार उदार pos=a,comp=y
कान्तम् कान्त pos=a,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
pos=i
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
धारयते धारय् pos=v,p=3,n=s,l=lat
ऽप्रमेयम् अप्रमेय pos=a,g=n,c=2,n=s