Original

तेषां न तिर्यग्गमनं हि दृष्टं नावाग्गतिः पापकृतां निवासः ।न चाबुधानामपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥ १०८ ॥

Segmented

तेषाम् न तिर्यग्गमनम् हि दृष्टम् न अवाक् गतिः पाप-कृताम् निवासः न च अबुधानाम् अपि ते द्विजातयो ये ज्ञानम् एतत् नृपते ऽनुरक्ताः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
तिर्यग्गमनम् तिर्यग्गमन pos=n,g=n,c=1,n=s
हि हि pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
अवाक् अवाक् pos=i
गतिः गति pos=n,g=f,c=1,n=s
पाप पाप pos=n,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
निवासः निवास pos=n,g=m,c=1,n=s
pos=i
pos=i
अबुधानाम् अबुध pos=a,g=m,c=6,n=p
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
द्विजातयो द्विजाति pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
ऽनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part