Original

हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्यामिव पार्थ सांख्याः ।ततोऽधिकं तेऽभिरता महार्हे सांख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ १०७ ॥

Segmented

हित्वा च देहम् प्रविशन्ति मोक्षम् दिवौकसो द्याम् इव पार्थ सांख्याः ततो ऽधिकम् ते ऽभिरता महार्हे सांख्ये द्विजाः पार्थिव शिष्ट-जुष्टे

Analysis

Word Lemma Parse
हित्वा हा pos=vi
pos=i
देहम् देह pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
दिवौकसो दिवौकस् pos=n,g=m,c=1,n=p
द्याम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
सांख्याः सांख्य pos=n,g=m,c=1,n=p
ततो ततस् pos=i
ऽधिकम् अधिक pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽभिरता अभिरम् pos=va,g=m,c=1,n=p,f=part
महार्हे महार्ह pos=a,g=n,c=7,n=s
सांख्ये सांख्य pos=n,g=n,c=7,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
शिष्ट शास् pos=va,comp=y,f=part
जुष्टे जुष् pos=va,g=n,c=7,n=s,f=part