Original

विपर्यये तस्य हि पार्थ देवान्गच्छन्ति सांख्याः सततं सुखेन ।तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः ॥ १०६ ॥

Segmented

विपर्यये तस्य हि पार्थ देवान् गच्छन्ति सांख्याः सततम् सुखेन तान् च अनुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः

Analysis

Word Lemma Parse
विपर्यये विपर्यय pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=n,c=6,n=s
हि हि pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
देवान् देव pos=n,g=m,c=2,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
सांख्याः सांख्य pos=n,g=m,c=1,n=p
सततम् सततम् pos=i
सुखेन सुख pos=n,g=n,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अनुसंचार्य अनुसंचारय् pos=vi
ततः ततस् pos=i
कृतार्थाः कृतार्थ pos=a,g=m,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
विप्रेषु विप्र pos=n,g=m,c=7,n=p
यतेषु यम् pos=va,g=m,c=7,n=p,f=part
भूयः भूयस् pos=i