Original

शमश्च दृष्टः परमं बलं च ज्ञानं च सूक्ष्मं च यथावदुक्तम् ।तपांसि सूक्ष्माणि सुखानि चैव सांख्ये यथावद्विहितानि राजन् ॥ १०५ ॥

Segmented

शमः च दृष्टः परमम् बलम् च ज्ञानम् च सूक्ष्मम् च यथावद् उक्तम् तपांसि सूक्ष्माणि सुखानि च एव सांख्ये यथावद् विहितानि राजन्

Analysis

Word Lemma Parse
शमः शम pos=n,g=m,c=1,n=s
pos=i
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=1,n=s
pos=i
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तपांसि तपस् pos=n,g=n,c=1,n=p
सूक्ष्माणि सूक्ष्म pos=a,g=n,c=1,n=p
सुखानि सुख pos=a,g=n,c=1,n=p
pos=i
एव एव pos=i
सांख्ये सांख्य pos=n,g=n,c=7,n=s
यथावद् यथावत् pos=i
विहितानि विधा pos=va,g=n,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s