Original

यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे ।ज्ञानं च लोके यदिहास्ति किंचित्सांख्यागतं तच्च महन्महात्मन् ॥ १०४ ॥

Segmented

यत् च इतिहासेषु महत्सु दृष्टम् यत् च अर्थ-शास्त्रे नृप शिष्ट-जुष्टे ज्ञानम् च लोके यद् इह अस्ति किंचित् साङ्ख्य-आगतम् तत् च महत् महात्मन्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
इतिहासेषु इतिहास pos=n,g=m,c=7,n=p
महत्सु महत् pos=a,g=m,c=7,n=p
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
शिष्ट शास् pos=va,comp=y,f=part
जुष्टे जुष् pos=va,g=n,c=7,n=s,f=part
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
pos=i
लोके लोक pos=n,g=m,c=7,n=s
यद् यद् pos=n,g=n,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
साङ्ख्य सांख्य pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
pos=i
महत् महत् pos=a,g=n,c=1,n=s
महात्मन् महात्मन् pos=a,g=m,c=8,n=s