Original

ज्ञानं महद्यद्धि महत्सु राजन्वेदेषु सांख्येषु तथैव योगे ।यच्चापि दृष्टं विविधं पुराणं सांख्यागतं तन्निखिलं नरेन्द्र ॥ १०३ ॥

Segmented

ज्ञानम् महद् यत् हि महत्सु राजन् वेदेषु सांख्येषु तथा एव योगे यत् च अपि दृष्टम् विविधम् पुराणम् साङ्ख्य-आगतम् तत् निखिलम् नरेन्द्र

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
हि हि pos=i
महत्सु महत् pos=a,g=m,c=7,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
वेदेषु वेद pos=n,g=m,c=7,n=p
सांख्येषु सांख्य pos=n,g=n,c=7,n=p
तथा तथा pos=i
एव एव pos=i
योगे योग pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
विविधम् विविध pos=a,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s
साङ्ख्य सांख्य pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
निखिलम् निखिल pos=a,g=n,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s