Original

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते ।जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते ॥ १०२ ॥

Segmented

द्विविधानि इह भूतानि पृथिव्याम् पृथिवीपते जङ्गम-अगम-संज्ञानि जङ्गमम् तु विशिष्यते

Analysis

Word Lemma Parse
द्विविधानि द्विविध pos=a,g=n,c=1,n=p
इह इह pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
जङ्गम जङ्गम pos=a,comp=y
अगम अगम pos=a,comp=y
संज्ञानि संज्ञा pos=n,g=n,c=1,n=p
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
तु तु pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat