Original

अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः ।अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥ १०१ ॥

Segmented

अमूर्ति तस्य कौन्तेय सांख्यम् मूर्तिः इति श्रुतिः अभिज्ञानानि तस्य आहुः मतम् हि भरत-ऋषभ

Analysis

Word Lemma Parse
अमूर्ति अमूर्ति pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
सांख्यम् सांख्य pos=n,g=n,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
अभिज्ञानानि अभिज्ञान pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मतम् मत pos=n,g=n,c=1,n=s
हि हि pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s