Original

प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ १०० ॥

Segmented

प्रार्थय् च तम् विप्रा वदन्ति गुण-बुद्धयः सम्यग् युक्ताः तथा योगाः सांख्याः च अमित-दर्शनाः

Analysis

Word Lemma Parse
प्रार्थय् प्रार्थय् pos=va,g=m,c=1,n=p,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
गुण गुण pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
सम्यग् सम्यक् pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
योगाः योग pos=n,g=m,c=1,n=p
सांख्याः सांख्य pos=n,g=m,c=1,n=p
pos=i
अमित अमित pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p