Original

आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः ।सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ १० ॥

Segmented

आयुषः च परम् कालम् लोके विज्ञाय तत्त्वतः सुखस्य च परम् तत्त्वम् विज्ञाय वदताम् वर

Analysis

Word Lemma Parse
आयुषः आयुस् pos=n,g=n,c=6,n=s
pos=i
परम् पर pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
विज्ञाय विज्ञा pos=vi
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i
परम् पर pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
विज्ञाय विज्ञा pos=vi
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s