Original

युधिष्ठिर उवाच ।सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः ।योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ १ ॥

Segmented

युधिष्ठिर उवाच सम्यक् त्वया अयम् नृपते वर्णितः शिष्ट-संमतः योग-मार्गः यथान्यायम् शिष्याय इह हित-एषिणा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्यक् सम्यक् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
वर्णितः वर्णय् pos=va,g=m,c=1,n=s,f=part
शिष्ट शास् pos=va,comp=y,f=part
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
योग योग pos=n,comp=y
मार्गः मार्ग pos=n,g=m,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
शिष्याय शिष्य pos=n,g=m,c=4,n=s
इह इह pos=i
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s