Original

तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ ।व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ॥ ९ ॥

Segmented

तुल्यम् शौचम् तयोः युक्तम् दया भूतेषु च अनघ व्रतानाम् धारणम् तुल्यम् दर्शनम् न समम् तयोः

Analysis

Word Lemma Parse
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d
युक्तम् युक्त pos=a,g=n,c=1,n=s
दया दया pos=n,g=f,c=1,n=s
भूतेषु भूत pos=n,g=m,c=7,n=p
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
व्रतानाम् व्रत pos=n,g=n,c=6,n=p
धारणम् धारण pos=n,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d