Original

उभे चैते मते ज्ञाने नृपते शिष्टसंमते ।अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ ८ ॥

Segmented

उभे च एते मते ज्ञाने नृपते शिष्ट-संमते अनुष्ठिते यथाशास्त्रम् नयेताम् परमाम् गतिम्

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=n,c=1,n=d
pos=i
एते एतद् pos=n,g=n,c=1,n=d
मते मत pos=n,g=n,c=1,n=d
ज्ञाने ज्ञान pos=n,g=n,c=1,n=d
नृपते नृपति pos=n,g=m,c=8,n=s
शिष्ट शास् pos=va,comp=y,f=part
संमते सम्मन् pos=va,g=n,c=1,n=d,f=part
अनुष्ठिते अनुष्ठा pos=va,g=n,c=1,n=d,f=part
यथाशास्त्रम् यथाशास्त्रम् pos=i
नयेताम् नी pos=v,p=3,n=d,l=vidhilin
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s