Original

कथा च येयं नृपते प्रसक्ता देवे महावीर्यमतौ शुभेयम् ।योगान्स सर्वानभिभूय मर्त्यान्नारायणात्मा कुरुते महात्मा ॥ ६२ ॥

Segmented

कथा च या इयम् नृपते प्रसक्ता देवे महा-वीर्य-मतौ शुभा इयम् योगान् स सर्वान् अभिभूय मर्त्यान् नारायण-आत्मा कुरुते महात्मा

Analysis

Word Lemma Parse
कथा कथा pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
नृपते नृपति pos=n,g=m,c=8,n=s
प्रसक्ता प्रसञ्ज् pos=va,g=m,c=1,n=p,f=part
देवे देव pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
मतौ मति pos=n,g=f,c=7,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
योगान् योग pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभिभूय अभिभू pos=vi
मर्त्यान् मर्त्य pos=n,g=m,c=2,n=p
नारायण नारायण pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
महात्मा महात्मन् pos=a,g=m,c=1,n=s