Original

नागान्नगान्यक्षगणान्दिशश्च गन्धर्वसंघान्पुरुषान्स्त्रियश्च ।परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥ ६१ ॥

Segmented

नागान् नगान् यक्ष-गणान् दिशः च गन्धर्व-सङ्घान् पुरुषान् स्त्रियः च परस्परम् प्राप्य महान् महात्मा विशेत योगी नचिराद् विमुक्तः

Analysis

Word Lemma Parse
नागान् नाग pos=n,g=m,c=2,n=p
नगान् नग pos=n,g=m,c=2,n=p
यक्ष यक्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
महान् महत् pos=a,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
विशेत विश् pos=v,p=3,n=s,l=vidhilin
योगी योगिन् pos=n,g=m,c=1,n=s
नचिराद् नचिरात् pos=i
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part