Original

ताराधिपं वै विमलं सतारं विश्वांश्च देवानुरगान्पितॄंश्च ।शैलांश्च कृत्स्नानुदधींश्च घोरान्नदीश्च सर्वाः सवनान्घनांश्च ॥ ६० ॥

Segmented

ताराधिपम् वै विमलम् स तारम् विश्वान् च देवान् उरगान् पितॄन् च शैलान् च कृत्स्नान् उदधींः च घोरान् नदीः च सर्वाः स वनान् घनान् च

Analysis

Word Lemma Parse
ताराधिपम् ताराधिप pos=n,g=m,c=2,n=s
वै वै pos=i
विमलम् विमल pos=a,g=m,c=2,n=s
pos=i
तारम् तारा pos=n,g=m,c=2,n=s
विश्वान् विश्व pos=n,g=m,c=2,n=p
pos=i
देवान् देव pos=n,g=m,c=2,n=p
उरगान् उरग pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
pos=i
शैलान् शैल pos=n,g=m,c=2,n=p
pos=i
कृत्स्नान् कृत्स्न pos=a,g=m,c=2,n=p
उदधींः उदधि pos=n,g=m,c=2,n=p
pos=i
घोरान् घोर pos=a,g=m,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
सर्वाः सर्व pos=n,g=f,c=2,n=p
pos=i
वनान् वन pos=n,g=m,c=2,n=p
घनान् घन pos=n,g=m,c=2,n=p
pos=i