Original

तमश्च कष्टं सुमहद्रजश्च सत्त्वं च शुद्धं प्रकृतिं परां च ।सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ ५९ ॥

Segmented

तमः च कष्टम् सु महत् रजः च सत्त्वम् च शुद्धम् प्रकृतिम् पराम् च सिद्धिम् च देवीम् वरुणस्य पत्नीम् तेजः च कृत्स्नम् सु महत् च धैर्यम्

Analysis

Word Lemma Parse
तमः तमस् pos=n,g=n,c=2,n=s
pos=i
कष्टम् कष्ट pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
शुद्धम् शुध् pos=va,g=n,c=2,n=s,f=part
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
pos=i
देवीम् देवी pos=n,g=f,c=2,n=s
वरुणस्य वरुण pos=n,g=m,c=6,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
pos=i
धैर्यम् धैर्य pos=n,g=n,c=2,n=s