Original

परं हि तद्ब्रह्म महन्महात्मन्ब्रह्माणमीशं वरदं च विष्णुम् ।भवं च धर्मं च षडाननं च षड्ब्रह्मपुत्रांश्च महानुभावान् ॥ ५८ ॥

Segmented

परम् हि तद् ब्रह्म महत् महात्मन् ब्रह्माणम् ईशम् वर-दम् च विष्णुम् भवम् च धर्मम् च षडाननम् च षड् ब्रह्म-पुत्रान् च महा-अनुभावान्

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=2,n=s
हि हि pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
महात्मन् महात्मन् pos=a,g=m,c=8,n=s
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
ईशम् ईश pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
भवम् भव pos=n,g=m,c=2,n=s
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
षडाननम् षडानन pos=n,g=m,c=2,n=s
pos=i
षड् षष् pos=n,g=m,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
अनुभावान् अनुभाव pos=n,g=m,c=2,n=p