Original

नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् ।परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु ॥ ५७ ॥

Segmented

नाना शास्त्रेषु निष्पन्नम् योगेषु इदम् उदाहृतम् परम् योगम् तु यत् कृत्स्नम् निश्चितम् तद् द्विजातिषु

Analysis

Word Lemma Parse
नाना नाना pos=i
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
निष्पन्नम् निष्पद् pos=va,g=n,c=1,n=s,f=part
योगेषु योग pos=n,g=m,c=7,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
निश्चितम् निश्चितम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
द्विजातिषु द्विजाति pos=n,g=m,c=7,n=p