Original

यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि ।मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥ ५६ ॥

Segmented

यः तु तिष्ठति कौन्तेय धारणासु यथाविधि मरणम् जन्म दुःखम् च सुखम् च स विमुञ्चति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धारणासु धारणा pos=n,g=f,c=7,n=p
यथाविधि यथाविधि pos=i
मरणम् मरण pos=n,g=n,c=2,n=s
जन्म जन्मन् pos=n,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
pos=i
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat