Original

विपन्ना धारणास्तात नयन्ति नशुभां गतिम् ।नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥ ५५ ॥

Segmented

विपन्ना धारणाः तात नयन्ति नशुभाम् गतिम् नेतृ-हा यथा नावः पुरुषान् अर्णवे नृप

Analysis

Word Lemma Parse
विपन्ना विपद् pos=va,g=f,c=1,n=p,f=part
धारणाः धारणा pos=n,g=f,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
नयन्ति नी pos=v,p=3,n=p,l=lat
नशुभाम् नशुभ pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
नेतृ नेतृ pos=a,comp=y
हा हा pos=va,g=f,c=1,n=p,f=part
यथा यथा pos=i
नावः नौ pos=n,g=,c=1,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अर्णवे अर्णव pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s