Original

सुस्थेयं क्षुरधारासु निशितासु महीपते ।धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥ ५४ ॥

Segmented

सु स्थातव्यम् क्षुर-धारासु निशितासु महीपते धारणासु तु योगस्य दुःस्थेयम् अकृतात्मभिः

Analysis

Word Lemma Parse
सु सु pos=i
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
क्षुर क्षुर pos=n,comp=y
धारासु धारा pos=n,g=f,c=7,n=p
निशितासु निशा pos=va,g=f,c=7,n=p,f=part
महीपते महीपति pos=n,g=m,c=8,n=s
धारणासु धारणा pos=n,g=f,c=7,n=p
तु तु pos=i
योगस्य योग pos=n,g=m,c=6,n=s
दुःस्थेयम् दुःस्थेय pos=a,g=n,c=1,n=s
अकृतात्मभिः अकृतात्मन् pos=a,g=m,c=3,n=p