Original

योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः ।क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥ ५३ ॥

Segmented

योग-मार्गम् तथा आसाद्य यः कश्चिद् भजते द्विजः क्षेमेण उपरमेत् मार्गात् बहु-दोषः हि स स्मृतः

Analysis

Word Lemma Parse
योग योग pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
तथा तथा pos=i
आसाद्य आसादय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
भजते भज् pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
उपरमेत् उपरम् pos=v,p=3,n=s,l=vidhilin
मार्गात् मार्ग pos=n,g=m,c=5,n=s
बहु बहु pos=a,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part