Original

अभक्तमटवीप्रायं दावदग्धमहीरुहम् ।पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥ ५२ ॥

Segmented

अभक्तम् अटवी-प्रायम् दाव-दग्ध-महीरुहम् पन्थानम् तस्कर-आकीर्णम् क्षेमेण अभिपतेत् युवा

Analysis

Word Lemma Parse
अभक्तम् अभक्त pos=a,g=m,c=2,n=s
अटवी अटवी pos=n,comp=y
प्रायम् प्राय pos=n,g=m,c=2,n=s
दाव दाव pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
महीरुहम् महीरुह pos=n,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
तस्कर तस्कर pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
अभिपतेत् अभिपत् pos=v,p=3,n=s,l=vidhilin
युवा युवन् pos=n,g=m,c=1,n=s