Original

यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ ५१ ॥

Segmented

यथा कश्चिद् वनम् घोरम् बहु-सर्प-सरीसृपम् श्वभ्रवत् तोय-हीनम् च दुर्गमम् बहु-कण्टकम्

Analysis

Word Lemma Parse
यथा यथा pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
सर्प सर्प pos=n,comp=y
सरीसृपम् सरीसृप pos=n,g=n,c=2,n=s
श्वभ्रवत् श्वभ्रवत् pos=a,g=n,c=2,n=s
तोय तोय pos=n,comp=y
हीनम् हा pos=va,g=n,c=2,n=s,f=part
pos=i
दुर्गमम् दुर्गम pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
कण्टकम् कण्टक pos=n,g=n,c=2,n=s