Original

दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् ।न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥ ५० ॥

Segmented

दुर्गः तु एष मतः पन्था ब्राह्मणानाम् विपश्चिताम् न कश्चिद् व्रजति हि अस्मिन् क्षेमेण भरत-ऋषभ

Analysis

Word Lemma Parse
दुर्गः दुर्ग pos=a,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part
पन्था पथिन् pos=n,g=,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
विपश्चिताम् विपश्चित् pos=a,g=m,c=6,n=p
pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
व्रजति व्रज् pos=v,p=3,n=s,l=lat
हि हि pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
क्षेमेण क्षेम pos=n,g=n,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s