Original

ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ ५ ॥

Segmented

ऊर्ध्वम् स देहात् सु व्यक्तम् विमुच्येद् इति न अन्यथा एतद् आहुः महा-प्राज्ञाः सांख्यम् वै मोक्ष-दर्शनम्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
तद् pos=n,g=m,c=1,n=s
देहात् देह pos=n,g=n,c=5,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
विमुच्येद् विमुच् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
pos=i
अन्यथा अन्यथा pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
वै वै pos=i
मोक्ष मोक्ष pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s