Original

कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च ।भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा ॥ ४७ ॥

Segmented

कामम् जित्वा तथा क्रोधम् शीत-उष्णे वर्षम् एव च भयम् निद्राम् तथा श्वासम् पौरुषम् विषयान् तथा

Analysis

Word Lemma Parse
कामम् काम pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
तथा तथा pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
शीत शीत pos=a,comp=y
उष्णे उष्ण pos=a,g=n,c=2,n=d
वर्षम् वर्ष pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
भयम् भय pos=n,g=n,c=2,n=s
निद्राम् निद्रा pos=n,g=f,c=2,n=s
तथा तथा pos=i
श्वासम् श्वास pos=n,g=m,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
तथा तथा pos=i