Original

अखण्डमपि वा मासं सततं मनुजेश्वर ।उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात् ॥ ४६ ॥

Segmented

अखण्डम् अपि वा मासम् सततम् मनुज-ईश्वर उपोष्य सम्यक् शुद्ध-आत्मा योगी बलम् अवाप्नुयात्

Analysis

Word Lemma Parse
अखण्डम् अखण्ड pos=a,g=m,c=2,n=s
अपि अपि pos=i
वा वा pos=i
मासम् मास pos=n,g=m,c=2,n=s
सततम् सततम् pos=i
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
उपोष्य उपवस् pos=vi
सम्यक् सम्यक् pos=i
शुद्ध शुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
योगी योगिन् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin