Original

पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा ।अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ ४५ ॥

Segmented

पक्षान् मासान् ऋतून् चित्रान् संचः च गुहाः तथा अपः पीत्वा पयः-मिश्राः योगी बलम् अवाप्नुयात्

Analysis

Word Lemma Parse
पक्षान् पक्ष pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
ऋतून् ऋतु pos=n,g=m,c=2,n=p
चित्रान् चित्र pos=a,g=m,c=2,n=p
संचः संचर् pos=va,g=m,c=1,n=s,f=part
pos=i
गुहाः गुहा pos=n,g=f,c=2,n=p
तथा तथा pos=i
अपः अप् pos=n,g=n,c=2,n=p
पीत्वा पा pos=vi
पयः पयस् pos=n,comp=y
मिश्राः मिश्र pos=a,g=f,c=2,n=p
योगी योगिन् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin