Original

भीष्म उवाच ।कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे ।स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ ४३ ॥

Segmented

भीष्म उवाच कणानाम् भक्षणे युक्तः पिण्याकस्य च भक्षणे स्नेहानाम् वर्जने युक्तो योगी बलम् अवाप्नुयात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कणानाम् कणा pos=n,g=f,c=6,n=p
भक्षणे भक्षण pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पिण्याकस्य पिण्याक pos=n,g=m,c=6,n=s
pos=i
भक्षणे भक्षण pos=n,g=n,c=7,n=s
स्नेहानाम् स्नेह pos=n,g=m,c=6,n=p
वर्जने वर्जन pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
योगी योगिन् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin