Original

युधिष्ठिर उवाच ।आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत ।योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ ४२ ॥

Segmented

युधिष्ठिर उवाच आहारान् कीदृशान् कृत्वा कानि जित्वा च भारत योगी बलम् अवाप्नोति तद् भवान् वक्तुम् अर्हति

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आहारान् आहार pos=n,g=m,c=2,n=p
कीदृशान् कीदृश pos=a,g=m,c=2,n=p
कृत्वा कृ pos=vi
कानि pos=n,g=n,c=2,n=p
जित्वा जि pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
योगी योगिन् pos=n,g=m,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat