Original

स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् ।उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ ४१ ॥

Segmented

स शीघ्रम् अमल-प्रज्ञः कर्म दग्ध्वा शुभ-अशुभम् उत्तमम् योगम् आस्थाय यदि इच्छति विमुच्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
अमल अमल pos=a,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
दग्ध्वा दह् pos=vi
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
यदि यदि pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat