Original

वदन्ति कारणं चेदं सांख्याः सम्यग्द्विजातयः ।विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ ४ ॥

Segmented

वदन्ति कारणम् च इदम् सांख्याः सम्यग् द्विजातयः विज्ञाय इह गतीः सर्वा विरक्तो विषयेषु यः

Analysis

Word Lemma Parse
वदन्ति वद् pos=v,p=3,n=p,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
सांख्याः सांख्य pos=n,g=m,c=1,n=p
सम्यग् सम्यक् pos=i
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
विज्ञाय विज्ञा pos=vi
इह इह pos=i
गतीः गति pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
विरक्तो विरञ्ज् pos=va,g=m,c=1,n=s,f=part
विषयेषु विषय pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s