Original

नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः ।दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ॥ ३९ ॥

Segmented

नाभ्याम् कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः दर्शने स्पर्शने च अपि घ्राणे च अमित-विक्रम

Analysis

Word Lemma Parse
नाभ्याम् नाभि pos=n,g=f,c=7,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
pos=i
शीर्षे शीर्ष pos=n,g=n,c=7,n=s
pos=i
हृदि हृद् pos=n,g=n,c=7,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s
पार्श्वयोः पार्श्व pos=n,g=n,c=7,n=d
दर्शने दर्शन pos=n,g=n,c=7,n=s
स्पर्शने स्पर्शन pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
घ्राणे घ्राण pos=n,g=n,c=7,n=s
pos=i
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s