Original

आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः ।पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् ॥ ३८ ॥

Segmented

आवेश्य आत्मनि च आत्मानम् योगी तिष्ठति यो ऽचलः पापम् हन्ता इव मीनानाम् पदम् आप्नोति सो ऽजरम्

Analysis

Word Lemma Parse
आवेश्य आवेशय् pos=vi
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
योगी योगिन् pos=n,g=m,c=1,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽचलः अचल pos=a,g=m,c=1,n=s
पापम् पाप pos=a,g=n,c=2,n=s
हन्ता हन्तृ pos=a,g=m,c=1,n=s
इव इव pos=i
मीनानाम् मीन pos=n,g=m,c=6,n=p
पदम् पद pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽजरम् अजर pos=a,g=n,c=2,n=s