Original

तथैव नृपते योगी धारणासु समाहितः ।प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥ ३७ ॥

Segmented

तथा एव नृपते योगी धारणासु समाहितः प्राप्नोति आशु परम् स्थानम् लक्षम् मुक्त इव आशुगः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
नृपते नृपति pos=n,g=m,c=8,n=s
योगी योगिन् pos=n,g=m,c=1,n=s
धारणासु धारणा pos=n,g=f,c=7,n=p
समाहितः समाहित pos=a,g=m,c=1,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
परम् पर pos=n,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
लक्षम् लक्ष pos=n,g=n,c=2,n=s
मुक्त मुच् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आशुगः आशुग pos=n,g=m,c=1,n=s