Original

सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः ।देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥ ३६ ॥

Segmented

सारथिः च यथा युक्त्वा सत्-अश्वान् सु समाहितः देशम् इष्टम् नयति आशु धन्विनम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
सारथिः सारथि pos=n,g=m,c=1,n=s
pos=i
यथा यथा pos=i
युक्त्वा युज् pos=vi
सत् सत् pos=a,comp=y
अश्वान् अश्व pos=n,g=m,c=2,n=p
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s
देशम् देश pos=n,g=m,c=2,n=s
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
नयति नी pos=v,p=3,n=s,l=lat
आशु आशु pos=i
धन्विनम् धन्विन् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s