Original

तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् ।दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥ ३५ ॥

Segmented

तद्वद् आत्म-समाधानम् युक्त्वा योगेन तत्त्व-विद् दुर्गमम् स्थानम् आप्नोति हित्वा देहम् इमम् नृप

Analysis

Word Lemma Parse
तद्वद् तद्वत् pos=i
आत्म आत्मन् pos=n,comp=y
समाधानम् समाधान pos=n,g=n,c=2,n=s
युक्त्वा युज् pos=vi
योगेन योग pos=n,g=m,c=3,n=s
तत्त्व तत्त्व pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
दुर्गमम् दुर्गम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
हित्वा हा pos=vi
देहम् देह pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s