Original

यथा च नावं कौन्तेय कर्णधारः समाहितः ।महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ॥ ३४ ॥

Segmented

यथा च नावम् कौन्तेय कर्णधारः समाहितः महा-अर्णव-गताम् शीघ्रम् नयेत् पार्थिव पत्तनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
नावम् नौ pos=n,g=,c=2,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
कर्णधारः कर्णधार pos=n,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
अर्णव अर्णव pos=n,comp=y
गताम् गम् pos=va,g=f,c=2,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
नयेत् नी pos=v,p=3,n=s,l=vidhilin
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
पत्तनम् पत्तन pos=n,g=n,c=2,n=s